Thursday, May 7, 2020

शैक्षिक भ्रमण के लिए पत्र




गोदवरीछात्रावासात्


दिनाङ्कः  ..............
माननीया: पितृवर्याः !
सादरं (i).................
अत्र कुशलं तत्राप्यस्तु। मम (ii)....................समाप्ता।  परिक्षापत्राणि अतिशोभनानि जातानि। परिक्षा परिणामश्च (iii)...................प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे, अस्माकं विद्यालयस्य (iv)........................ अस्मान् शैक्षनिकभ्रमणाय मुम्बईतः नातिदूरे एकस्मिन् (v).................स्थिताम् एलोरा -गुहां प्रति (vi)...................। अत्र प्राचिनानि शिवमन्दिराणि सन्ति। अहमपि तत्र गन्तुम् (vii)..........................। एतदर्थम् अस्माभिः (viii)................ रुप्यकाणि दातव्यानि सन्ति। कृपया (ix)........................उपर्युक्तां राशिं संप्रेष्य माम् अनुगृहीतां कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ....................... निवेदनीयः।
भवतां प्रियपुत्री


मदालसा
मञ्जूषा -
प्रणामाञ्जलि, अध्यापकाः, धनादेशद्वारा, पञ्चशतम्, द्वीपे, इच्छामि, नेष्यन्ति, प्रणमामि, आगामिमासस्य, अर्धवार्षिकपरिक्षा
मञ्जूषा में दिए गए शब्दों का हिंदी अनुवाद - (दोनोंहाथों को एक साथ जोड़कर प्रणाम करना ,अध्यापक ,धन के लिए जैसा आदेश हो ,पञ्च सौ ,द्वीप ,इच्छा करना ,ले जा रहे हैं ,दंडवत प्रणाम ,आने वाले महीने के ,वर्ष के बीच में होने वाली परीक्षा )
उत्तर -
गोदवरीछात्रावासात्
दिनाङ्कः  ..............
माननीया: पितृवर्याः !
सादरं (i)...प्रणमामि....
अत्र कुशलं तत्राप्यस्तु। मम (ii)...अर्धवार्षिकपरिक्षा... समाप्ता।  परिक्षापत्राणि अतिशोभनानि जातानि। परिक्षा परिणामश्च (iii)...आगामिमासस्य... प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे, अस्माकं विद्यालयस्य (iv)... अध्यापकाः...... अस्मान् शैक्षनिकभ्रमणाय मुम्बईतः नातिदूरे एकस्मिन् (v)... द्वीपे...स्थिताम् एलोरा -गुहां प्रति (vi)...नेष्यन्ति....। अत्र प्राचिनानि शिवमन्दिराणि सन्ति। अहमपि तत्र गन्तुम् (vii)...इच्छामि...। एतदर्थम् अस्माभिः (viii)...पञ्चशतम्..... रुप्यकाणि दातव्यानि सन्ति। कृपया (ix)...धनादेशद्वारा...उपर्युक्तां राशिं संप्रेष्य माम् अनुगृहीतां कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ....प्रणामाञ्जलि.... निवेदनीयः।
भवतां प्रियपुत्री
मदालसा

Wednesday, April 22, 2020

बालक शब्द तथा बालिका शब्द

संस्कृत सिखे आसान तरीके से