Class-7 द्वितीयः पाठः दुर्बुद्धि: विनश्यति

द्वितीयः पाठः
दुर्बुद्धि: विनश्यति
अस्ति मगधदेशे फुल्लोत्पलनाम सरः। तत्र संकटविकटौ हंसौ निवसतः। कम्बुग्रीवनामकः तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।
अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन् -"वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।" एतत् श्रुत्वा कूर्मः अवदत्-‘‘मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता?
सरलार्थ - किसी मगध देश में फुल्लोत्पलनाम का सरोवर था । वहां पर संकट और विकट नाम के दो हंस रहते थे। कंम्बूग्रीव नामक उनका एक कछुआ मित्र वही रहता था ।एक बार मछुआरे वहां आए और कहने लगे हम कल मछली कछुआ आदि मारेंगे ऐसा सुनकर कछुए ने कहा - हे। मित्र क्या तुम दोनों ने मछुआरों की बातें सुनी।
अधुना किम् अहं करोमि?’’ हंसौ अवदताम् - ‘‘प्रातः यद् उचितं तत्कर्त्तव्यम्।’’ कूर्मः अवदत्- ‘‘मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।’’ हंसौ अवदताम्-‘‘आवां किं करवाव?’’ कूर्मः अवदत्-‘‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।’’
सरलार्थ - किसी मगध देश में फुल्लोत्पलनाम का सरोवर था । वहां पर संकट और विकट नाम के दो हंस रहते थे। कंम्बूग्रीव नामक उनका एक कछुआ मित्र वही रहता था ।एक बार मछुआरे वहां आए और कहने लगे हम कल मछली कछुआ आदि मारेंगे ऐसा सुनकर कछुए ने कहा - हे। मित्र क्या तुम दोनों ने मछुआरों की बातें सुनी।
अधुना किम् अहं करोमि?’’ हंसौ अवदताम् - ‘‘प्रातः यद् उचितं तत्कर्त्तव्यम्।’’ कूर्मः अवदत्- ‘‘मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।’’ हंसौ अवदताम्-‘‘आवां किं करवाव?’’ कूर्मः अवदत्-‘‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।’’
हंसौ अवदताम्-‘‘अत्र कः उपायः?’’
सरलार्थ - अब मैं क्या करूं ? हंस बोले - प्रातः जो उचित होगा वह करेंगे । कछुआ बोला- मैं दूसरे तलाब में जाना चाहता हूं। ऐसा कोई उपाय करो। हंस बोले - हम क्या करें ?कछुआ बोला मैं तुम दोनों के साथ आकाश मार्ग से दूसरी जगह जाना चाहता हूं।
कच्छपा बदति-‘‘युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।’’ हंसौ अकथयताम्- ‘‘सम्भवति एषः उपायः। किन्तु अत्र एकः अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।’’ तत् श्रुत्वा क्रुद्धः कूर्मः अवदत्- ‘‘किमहं मूर्खः? उत्तरं न दास्यामि। किञ्चिदपि न वदिष्यामि।’’ अतः अहं यथा वदामि तथा युवां कुरुतम्।
सरलार्थ- कछुआ बोला- तुम दोनों एक लकड़ी के डंडे को चोंच के द्वारा धारण करो मैं लकड़ी के मध्य में लटकर तुम दोनों के पंखों के बल पर सुख से जाऊंगा। हंस बोले- ऐसा उपाय संभव है। किंतु एक इसमें नुकसान है। कि अगर हम दोनों के द्वारा ले जाते हुए तुमको लोगों ने देखा तो वह कुछ कहेंगे यदि तुम ने उत्तर दिया तो तुम्हारा मरना निश्चित है। यह सुनकर कछुआ क्रोधित होकर बोला- क्या मैं मूर्ख हूं ? उत्तर नहीं दूंगा। कुछ भी नहीं बोलूंगा जैसा मैं बोलता हूं वैसा करो।
सरलार्थ - अब मैं क्या करूं ? हंस बोले - प्रातः जो उचित होगा वह करेंगे । कछुआ बोला- मैं दूसरे तलाब में जाना चाहता हूं। ऐसा कोई उपाय करो। हंस बोले - हम क्या करें ?कछुआ बोला मैं तुम दोनों के साथ आकाश मार्ग से दूसरी जगह जाना चाहता हूं।
कच्छपा बदति-‘‘युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।’’ हंसौ अकथयताम्- ‘‘सम्भवति एषः उपायः। किन्तु अत्र एकः अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।’’ तत् श्रुत्वा क्रुद्धः कूर्मः अवदत्- ‘‘किमहं मूर्खः? उत्तरं न दास्यामि। किञ्चिदपि न वदिष्यामि।’’ अतः अहं यथा वदामि तथा युवां कुरुतम्।
सरलार्थ- कछुआ बोला- तुम दोनों एक लकड़ी के डंडे को चोंच के द्वारा धारण करो मैं लकड़ी के मध्य में लटकर तुम दोनों के पंखों के बल पर सुख से जाऊंगा। हंस बोले- ऐसा उपाय संभव है। किंतु एक इसमें नुकसान है। कि अगर हम दोनों के द्वारा ले जाते हुए तुमको लोगों ने देखा तो वह कुछ कहेंगे यदि तुम ने उत्तर दिया तो तुम्हारा मरना निश्चित है। यह सुनकर कछुआ क्रोधित होकर बोला- क्या मैं मूर्ख हूं ? उत्तर नहीं दूंगा। कुछ भी नहीं बोलूंगा जैसा मैं बोलता हूं वैसा करो।

एवं काष्ठदण्डे लम्बमानं कूर्मं गोपालक: अपश्यन्। पश्चाद् अधावन् अवदन् च- ‘‘हंहो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।’’ कश्चिद् वदति- ‘‘यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।’’ अपरः अवदत्- ‘‘सरस्तीरे दग्ध्वा खादिष्यामि’’। अन्यः अकथयत्- ‘‘गृहं नीत्वा भक्षयिष्यामि’’ इति। तेषां तद् वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। मित्राभ्यां दत्तं वचनं विस्मृत्य सः अवदत्-‘‘यूयं भस्म खादत।’’ तत्क्षणमेव कूर्मः दण्डात् भूमौ पतितः। गोपालक: सः मारितः। अत एवोक्तम्-
सरलार्थ - इस प्रकार लकड़ी के डंडे में लटके हुए कछुओं को ग्वालों ने देखा और पीछे दौड़ने लगे और कहने लगे - अरे। बहुत आश्चर्य हंसो के साथ कछुआ भी उड़ रहा है कोई बोला यह कछुआ किसी प्रकार से गिर जाएं तो । मैं इसे पका कर खा लूंगा। दूसरा बोला- नदी के किनारे पका कर खा लूंगा। तीसरे ने कहा - घर ले जाकर खाऊंगा ।ऐसे वचनों को सुनकर कछुए को क्रोध आ गया । मित्र को दिया हुआ वचन वह भूल गया और कहने लगा तुम राख खाओ। उसी क्षण कछुआ डंडें से भूमि पर गिर गया और ग्वालों ने उसे मार दिया इस प्रकार से कहा गया है-

सुहृदां हितकामानां वाक्यं यो नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति।।
सरलार्थ- जो अपने मित्रों की हित कारक बातों को नहीं सुनता नहीं मानता है। वह दुष्ट बुद्धि कछुए के समान लकड़ी से गिरकर नष्ट हो जाता है।
सरलार्थ- जो अपने मित्रों की हित कारक बातों को नहीं सुनता नहीं मानता है। वह दुष्ट बुद्धि कछुए के समान लकड़ी से गिरकर नष्ट हो जाता है।
शब्दार्थाः
सरः
- तालाब
pond
कूर्मः/कच्छपः
- कछुआ
turtle
प्रतिवसति स्म
- रहता था
was living
धीवराः
- मछुआरे
fishermen
मत्स्यकूर्मादीन्
- मछली, कछुआ आदि को
fishes, turtles etc.
मारयिष्यामः
- मारेंगे
shall kill
मैवम् (मा+एवम्)
- एेसा नहीं
not so
ह्रदम्
- तालाब को
to the pond
धारयताम्
- धारण करें
hold
पक्षबलेन
- पंखो के बल से
with the strength of wings
अपायः
- हानि
harm
नीयमानम्
- ले जाते हुए
being carried
अवलोक्य
- देखकर
looking
लम्बमानम्
- लटकते हुए (को)
swinging
उड्डीयते
- उड़ रहा है
flying
विस्मृत्य
- भूल कर
forgetting
भस्म
- राख
ashes
सुहृदाम्
- मित्रों का/के/की
of friends
हितकामानाम्
- कल्याण की इच्छा रखने वाले का/के/की
of wellwishers
अभिनन्दति
- प्रसन्नतापूर्वक स्वीकार करता/करती है
welcomes
दुर्बुद्धिः
- दुष्ट बुद्धि वाला
crooked
- तालाब
pond
कूर्मः/कच्छपः
- कछुआ
turtle
प्रतिवसति स्म
- रहता था
was living
धीवराः
- मछुआरे
fishermen
मत्स्यकूर्मादीन्
- मछली, कछुआ आदि को
fishes, turtles etc.
मारयिष्यामः
- मारेंगे
shall kill
मैवम् (मा+एवम्)
- एेसा नहीं
not so
ह्रदम्
- तालाब को
to the pond
धारयताम्
- धारण करें
hold
पक्षबलेन
- पंखो के बल से
with the strength of wings
अपायः
- हानि
harm
नीयमानम्
- ले जाते हुए
being carried
अवलोक्य
- देखकर
looking
लम्बमानम्
- लटकते हुए (को)
swinging
उड्डीयते
- उड़ रहा है
flying
विस्मृत्य
- भूल कर
forgetting
भस्म
- राख
ashes
सुहृदाम्
- मित्रों का/के/की
of friends
हितकामानाम्
- कल्याण की इच्छा रखने वाले का/के/की
of wellwishers
अभिनन्दति
- प्रसन्नतापूर्वक स्वीकार करता/करती है
welcomes
दुर्बुद्धिः
- दुष्ट बुद्धि वाला
crooked


1. उच्चारणं कुरुत-
फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः
Question 2:
एकपदेन उत्तरत-
(क) कूर्मस्य किं नाम आसीत्?
(ख) सरस्तीरे के आगच्छन्?
(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
ANSWER:
(क) कूर्मस्य कम्बुग्रीवः नाम आसीत्
(ख) सरस्तीरे धीवराः आगच्छन्।
(ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।
(घ) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।
(ख) सरस्तीरे धीवराः आगच्छन्।
(ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।
(घ) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।
Page No 9:
Question 3:
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
यथा- प्रातः यद् उचितं तत्कर्त्तव्यम् | हंसौ | कूर्मं प्रति |
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
| ................ | ................ |
(ख) अत्र कः उपायः?
| ................ | ................ |
(ग) अहम् उत्तरं न दास्यामि।
| ................ | ................ |
(घ) यूयं भस्म खादत।
| ................ | ................ |
ANSWER:
क: कथयति
|
कं प्रति कथयति
| ||
यथा
|
प्रात: यद् उचितं तत्कर्त्तव्यम्।
|
हंसौ
|
कूर्मं प्रति
|
(क)
|
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
|
कूर्मं:
|
हंसौ प्रति
|
(ख)
|
अत्र क: उपाय:?
|
हंसौ
|
कूर्मंम् प्रति
|
(ग)
|
अहम् उत्तरं न दास्यामि।
|
कूर्मं:
|
हंसौ प्रति
|
(घ)
|
यूयं भस्म खादत।
|
कूर्मं:
|
गोपालाकान् प्रति
|
Page No 10:
Question 4:
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अभिनन्दति | भक्षयिष्यामः | इच्छामि | वदिष्यामि | उड्डीयते | प्रतिवसित | स्म |
(क) हंसाभ्यां सह कूर्मोऽपि .................... ।
(ख) अहं किञ्चिदपि न .................... ।
(ग) यः हितकामानां सुहृदां वाक्यं न .................... ।
(घ) एकः कूर्मः अपि तत्रैव .................... ।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् .................... ।
(च) वयं गृहं नीत्वा कूर्मं .................... ।
ANSWER:
(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते।
(ख) अहं किञ्चिदपि न वदिष्यामि।
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।
(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।
(ख) अहं किञ्चिदपि न वदिष्यामि।
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।
(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।
Page No 10:
Question 5:
पूर्णवाक्येन उत्तरत-
(क) कच्छपः कुत्र गन्तुम् इच्छति?
(ख) कच्छपः कम् उपायं वदति?
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?
ANSWER:
(क) कच्छप: हंसाभ्यां सह आकाशमार्गेण अन्यत्र स्थाने गन्तुम् इच्छति।
(ख) कच्छप: उपायं वदति "युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।"
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अवदन् "हं हो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।"
(घ) कूर्म: मित्रयो: वचनं विस्मृत्य अवदत् "यूयं भस्म खादत"।
Page No 10:
Question 6:
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।
(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।
ANSWER:
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ज) ’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।
(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
(ख) पौराः अकथयन् – वयं पतितं कूर्मं खादिष्यामः।
(छ). कूर्मः आकाशात् पतितः पोरैः मारितश्च।
Page No 11:
Question 7:
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम् | अचिन्तयत् | वृद्धः | दुःखिताः | कोटरे |
वृक्षस्य | सर्पः | आदाय | समीपे |
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य .................................... एकः
सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ .................................. काकानां शिशून् खादति स्म।
काकाः .......................... आसन्। तेषु एकः ...................... काकः उपायम् .........................।
वृक्षस्य ..................... जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ....................... आगच्छति
स्म। शिलायां स्थितं तस्याः आभरणम् ................................ एकः काकः वृक्षस्य उपरि अस्थापयत्।
राजसेवकाः काकम् अनुसृत्य ............................... समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।
अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
ANSWER:
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः
सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म।
सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म।
काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्।
वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति
स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्।
राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।
अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति
स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्।
राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।
अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home