Tuesday, April 14, 2020

Class-7-vidya dan-12

ruchiraBhag2-012
द्वादशः पाठः

विद्याधनम्imageedit_1_4074632193

 चौरहार्यं   राजहार्यं
न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनप्रधानम् ।। 1 ।।
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्या-विहीनः पशुः ।। 2 ।।
केयूराः न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्तेेेऽखिलभूषणानि सततं वाग्भूषणं भूषणम् ।। 3 ।।
विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयः
धेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा ।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्
तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु।। 4 ।।


1. इसेचोरोंारा चुराया नहींजाता है, राजा ारा इसेछीना नहींजा सकता है, भाई इसका बँटवारा नहींकर सकतेह, यह भार को बढ़ाती नहींहै। िजतना खचकरो उतना ही बढ़ती चली जाती है। िवा पी धन सभी धनोंमउम माना जाता है। 2. मनु का सबसेअा प िवा है, उसका छुपा आ गु धन है। िवा भोग के साधन उपल करवाती है, यह यश तथा सुख देती है, िवा ही सब गुओं की गु है। यह िवदेश जानेवाले की िम के समान होती है, िवा ही सभी देवोंमसबसेबड़ी देव है। राजाओंारा धन के थान पर िवा को ही पूजा जाता है। जो मनु िवा सेरिहत होता है, वह इस पृी मपशुके समान है। 3. न तो बाजूबंद से, न ही चंमा के समान सफ़ेद हार से, न ान सेऔर न ही फूलोंआिद सेमनु सुशोिभत होता है। अिपतुमधुर वाणी मा सेमनु सुशोिभत होता है। सारेआभूषण तो न हो जातेहपंरतुवाणी पी आभूषण सदा सुशोिषत होता रहता है। 4. स मिवा मनु का अतु यश है, जब भा साथ नहींदेता है, तो वही मनु का एकमा सहारा होती है। कामधेनुके समान सभी कामना को पूरा करने वाली है। वंश की कीितहैतथा सभी बमू परोंसेरिहत आभूषण है। अतः हमचािहए िक सभी थकी बातोंको छोड़कर िवा को पाना चािहए

शब्दार्थाः

चौरहार्यम्- चोरों के द्वारा चुराने योग्य  to be stolen by a thief
राजहार्यम्- राजा के द्वारा छीनने योग्यto be attacked by a king
भ्रातृभाज्यम्- भाइयों के द्वारा बाँटने योग्य to be divided among brothers
भारकारि- भार बढ़ाने वाली burden
प्रच्छन्नगुप्तम्- अत्यन्त गुप्तhidden
भोगकरी- भोग का साधन उपलब्ध कराने वालीgiving objects of pleasure
परा - सबसे बड़ीthe greatest
राजसु- राजाओं मेंamong kings
केयूराः- बाजूबन्दbracelets
चन्द्रोज्ज्वला (चन्द्र+उज्ज्वला) - चन्द्रमा के समान चमकदारas bright as the moon
विलेपनम् - शरीर पर लेप करने योग्य सुगन्धित-द्रव्य (चन्दन, केसर आदि)anointing
नालङ्कृता (न+अलङ्कृता) - नहीं सजाया हुआundecorated
मूर्धजाः - वेणी, चोटीplait (hair)
वाण्येका (वाणी+एका)- एकमात्र वाणीspeech alone
समलङ्करोति- अच्छी तरह सुशोभित करती हैdecorates
संस्कृता- संस्कारयुक्त (परिष्कृत)well cultured
धार्यते - धारण की जाती है is borne
क्षीयन्तेेेेऽखिलभूषणानि (क्षीयन्ते+अखिलभूषणानि- सम्पूर्ण आभूषण नष्ट हो जाते हैं all ornaments perish
भाग्यक्षये- अच्छे दिन बीत जाने परwhen good days end
आश्रयः- सहारा helper
कामदुघा- इच्छानुसर फल देने वालीyielding all desired objects 
सत्कारायतनम्सम्मान का केन्द्र या समूहstorehouse of respects
रत्नैर्विनारत्नों से रहित without jewells
विद्याधिकारम् - विद्या पर अधिकारmastery over learning
तस्मादन्यमुपेक्ष्य  (तस्मात्+अन्यम्+उपेक्ष्य)अतः दूसरे सबको छोड़करtherefore giving up  others
Captureexe
1. उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
(क) विद्या राजसु पूज्यते। 
(ख) वाग्भूषणं भूषणं न। 
(ग) विद्याधनं सर्वधनेषु प्रधानम्। 
(घ) विदेशगमने विद्या बन्धुजनः न भवति। 
(ङ) सर्वं विहाय विद्याधिकारं कुरु। 
2. अधोलिखितानां पदानां लिङ्ंग, विभक्तिं वचनञ्च लिखत-
पदानि लिङ्गम् विभक्तिः वचनम्
नरस्य ............... ............... ...............
गुरूणाम्  ............... ............... ...............
केयूराः ............... ............... ...............
कीर्तिम् ............... ............... ...............
भूषणानि ............... ............... ...............
3. श्लोकांशान् योजयत-

विद्या राजसु पूज्यते न हि धनम्हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम्न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहीनः पशुः।
वाण्येका समलङ्करोति पुरुषम्रत्नैर्विना भूषणम्।
4. एकपदेन प्रश्नानाम् उत्तराणि लिखत-
(क) कः पशुः?
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुषं समलङ्करोति?
(ङ) कानि क्षीयन्ते?
5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) विद्याविहीनः नरः पशुः अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
(घ) पिता हिते नियुङ्क्ते।
(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
(च) विद्या दिक्षु कीर्तिं तनोति।
6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-
(क) गुरूणां गुरुः का अस्ति?
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
(ग) व्यये कृते किं वर्धते?
(घ) भाग्यक्षये आश्रयः कः?
7. मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या  धनम्  संस्कृता   सततम्   कुसुमम्   मूर्धजाः   पशुः   गुरुः   रतिः
         पुँल्लिङ्गम्               स्त्रीलिङ्गम्               नपुंसकलिङ्गम्
यथा-    हाराः                    अलङ्कता                   भूषणम्
        .................. .................. ..................
        .................. .................. ..................
         .................. .................. ..................

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home