Tuesday, April 14, 2020

कक्षा 9वी प्रथम पाठ: भारतीवसन्तगीतिः

           

प्रथमः पाठः
भारतीवसन्तगीतिः

अयं पाठः आधुनिकसंस्कृतकवेः पण्डितजानकीवल्लभशास्त्रिणः "काकली" इति गीतसंग्रहात् सङ्कलितोऽस्ति। प्रकृतेः सौन्दर्यम् अवलोक्य एव सरस्वत्यः वीणायाः मधुरझङ्कृतयः प्रभवितुं शक्यन्ते इति भावनापुरस्सरं कविः प्रकृतेः सौन्दर्यं वर्णयन् सरस्वतीं वीणावादनाय सम्प्रार्थयते।
मूलपाठ :-
निनादय नवीनामये वाणि! वीणाम्
मृदुं गाय गीतिं ललित-नीति-लीनाम् ।१|| 
अन्वयः -
अये वाणि ! नवीनां वीणां निनादय । ललितनीतिलीनां मृदुं गीतिं गाय ।

शब्दार्थाः -

अये वाणि - हे सरस्वति ! निनादय - बजाओ। नवीनाम् - नई/र्नइ  धुनवाली । ललितनीतिलीनाम् - सुन्दर
नीतियो ं से परिपूर्ण। मृदुम् - कोमल / मध् ुर। गीतिम् - गीत। गाय - गाओ

हिन्दी अनुवाद -

हे सरस्वति ! नई धुन  वाली वीणा का वादन कीजिये और मधुर  गीत गाइये। सुन्दर नीतियो से परिपूर्ण मधुर 
गीत गाइये।

विमर्श -
आधुनिक  संस्कृत साहित्य के प्रसि( कवि पण्डित जानकीवल्लभ शास्त्राी जी के द्वारा स्वाध्ीनता संग्राम के
परिप्रेक्ष्य मे ं रचित इस सरस्वती वन्दनापरक गीत मे ं कवि माँ सरस्वती से निव ेदन करते हैं कि व े वीणा की
एक ए ेसी ध्ुन छेड़े ं और क्रान्तिकारी भावनाओ ं से भरा एक ए ेसा मनमोहक गीत गाये ं, जिससे जन-जन में
स्वाध्ीनता प्राप्ति के लिए क्रान्ति की लहर दौड़ जाये और पराध्ीनता की बेड़ी से जकड़ी हमारी जन्मभूमि को 
मुक्ति मिल सके ।

व्याकरणिक टिप्पणी -
निनादय - नि + नद् + णिच् + लोट् लकार। गाय - गै + लोट् लकार। लीनाम् - ली + क्त + टाप्

परीक्षोपयोगि-प्रश्नाः -


1. एकपदेन उत्तरत -
(क ) वाणी कीदृशीं वीणां वादयेत् ?
 (ख )  वाणी कीदृशीं गीतिं गायेत् ?
2. पूर्णवाक्येन उत्तरत -
(क ) वाणी कीदृशीं गीतिं गायेत् ?
3. निर्देशानुसारम् उत्तरत -
(क) ‘नवीनां वीणाम्’ इत्यत्रा विशेषणं किम् ?
 (ख ) ‘कोमल’-शब्दस्य कः पर्यायः अत्रा प्रयुक्तः ?

मूलपाठ २ :-

मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः
वसन्ते लसन्तीह सरसा रसालाः
कलापाः ललित-कोकिला-काकलीनाम् ।।1।।
निनादय...।।




वहति मन्दमन्दं सनीरे समीरे
कलिन्दात्मजायास्सवानीरतीरे,
नतां पε१मालोक्य मधुमाधवीनाम् ।।2।।
निनादय...।।



ललित-पल्लवे पादपे पुष्पपुञ्जे
मलयमारुतोच्चुम्बिते मञ्जुकुञ्जे,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम् ।।3।।
निनादय...।।




लतानां नितान्तं सुमंशान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम् ।।4।। निनादय...।।



 शब्दार्थाः 

 निनादय नितरां वादय गुंजित करो/बजाओ गुंजित करो/बजाओ Play (the musical instrument)
 मृदुं चारु, मधुरं कोमल कोमल Melodious
 ललितनीतिलीनाम् सुन्दरनीतिसंलग्नाम्  सुन्दर नीति में लीन Merged in nice rules
 मञ्जरी आम्रकुसुमम् आम्रपुष्प आम्रकुसुमम् आम्रपुष्प Blossom of mango tree
 पिञ्जरीभूतमालाः पीतपङ्क्तयः पीले वर्ण से युक्त पंक्तियाँ पीतपङ्क्तयः पीले वर्ण से युक्त पंक्तियाँ Yellow rows
 लसन्ति शोभन्ते सुशोभित हो रही हैं शोभन्ते सुशोभित हो रही हैं  Looking magnificent
 इह अत्र यहाँ अत्र यहाँ Here
 सरसाः  रसपूर्णाः मधुर  रसपूर्णाः मधुर Juicy
 रसालाः आम्राः आम के पेड़ आम्राः आम के पेड़ Mango trees
 कलापाः समूहाः समूह समूहाः समूह Groups
 काकली कोकिलानां ध्वनिः कोयल की आवाज कोकिलानां ध्वनिः कोयल की आवाज Sound of cuckoo birds
 सनीरे सजले जल से पूर्ण सजले जल से पूर्ण Full of water
 समीरे वायौ हवा में वायौ हवा में  In the wind
 कलिन्दात्मजायाः यमुनायाः यमुना नदी के यमुनायाः यमुना नदी के Of the river Yamuna
सवानीरतीरे वेतसयुक्ते तटे बेंत की लता से युक्त तट पर On the shore with bamboos
नताम्नतिप्राप्ताम्झुकी हुई The bent
मधुमाधवीनाम् मधुमाधवीलतानाम्  मधुर मालती लताओं का Of Malti creepers
ललितपल्लवे
 मनोहरपल्लवेमन को आकर्षित करने वाले पत्ते On an attractive leaf
पुष्पपुञ्जे
 पुष्पसमूहे पुष्पों के समूह पर On the bunch of flowers
मलयमारुतोच्चुम्बिते
 मलयानिलसंस्पृष्टेचन्दन वृक्ष की सुगन्धित वायु से स्पर्श किये गये Full of fragrance of sandal tree
मञ्जुकुञ्जे
 शोभनलताविताने सुन्दर लताओं से In the summer
ततिं
 पε१म् समूह को The row
प्रेक्ष्य
 दृष्ट्वा देखकर Seeing
मलिनाम्
 कृष्णवर्णाम् मलिन The black
अलीनाम्
 भ्रमराणाम् भ्रमरों के Of drones
सुमम्
 कुसुमम् पुष्प को The flower
शान्तिशीलम्
 शान्तियुक्तम् शान्ति से युक्त Peaceful
उच्छलेत्
 ऊर्ध्वं गच्छेत् उच्छलित हो उठे Go up
कान्तसलिलम्
 मनोहरजलम् स्वच्छ जल Clear water
सलीलम्
 क्रीडासहितम् खेल-खेल के साथ In a playful manner
आकर्ण्य
 श्रुत्वा सुनकर Listening

376.png अभ्यासः






0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home