Tuesday, April 14, 2020

Class-7 chapter -14

ruchiraBhag2-014
चतुर्दशः पाठः

अनारिकायाः जिज्ञासाimageedit_1_4074632193

ऋकारान्तपुँल्लिङ्गः

बालिकायाः अनारिकायाः मनसि सर्वदा महती जिज्ञासा भवति। अतः सा बहून् प्रश्नान् पृच्छति। तस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
प्रातः उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा भ्रमितुं गृहात् बहिः अगच्छत् । भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति। सा चिन्तयति - किमर्थम् इयं सज्जा? सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति। सः अत्र किमर्थम् आगमिष्यति इति विषये तस्याः जिज्ञासाः प्रारब्धाः। गृहम् आगत्य सा पितरम् अपृच्छत्- ‘‘पितः! मन्त्री किमर्थम् आगच्छति?’’ पिता अवदत्-‘‘पुत्रि! नद्याः उपरि नवीनः सेतुः निर्मितः। तस्य उद्घाटनार्थं मन्त्री आगच्छति।’’ अनारिका पुनः अपृच्छत्-‘‘पितः! किं मन्त्री सेतोः निर्माणम् अकरोत्?’’ पिता अकथयत्-‘‘न हि पुत्रि! सेतोः निर्माणं कर्मकराः अकुर्वन्।’’ पुनः अनारिकायाः प्रश्नः आसीत्-‘‘यदि कर्मकराः सेतोः निर्माणम् अकुर्वन्, तदा मन्त्री किमर्थम् आगच्छति?’’ पिता अवदत्-‘‘यतो हि सः अस्माकं देशस्य मन्त्री।’’ ‘‘पितः! सेतोः निर्माणाय प्रस्तराणि कुतः आयान्ति? किं तानि मन्त्री ददाति?’’
विरक्तभावेन पिता उदतरत्-‘‘अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।’’ ‘‘पितः! तर्हि किम्, एतदर्थं मन्त्री धनं ददाति? तस्य पार्श्वे धनानि कुतः आगच्छन्ति?’’ एतान् प्रश्नान् श्रुत्वा पिताऽवदत्-‘‘अरे! प्रजाः धनं प्रयच्छन्ति।’’ विस्मिता अनारिका पुनः अपृच्छत्-‘‘पितः! कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति। प्रजाः धनं ददति। तथापि सेतोः उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति?’’
पिता अवदत्-‘‘प्रथममेव अहम् अकथयम् यत् सः देशस्य मन्त्री अस्ति।  जनप्रतिनिधिः अपि अस्ति। जनतायाः धनेन निर्मितस्य सेतोः उद्घाटनाय जनप्रतिनिधिः आमन्त्रित भवति। चल सुसज्जिता भूत्वा विद्यालयं चल।’’ अनारिकायाः मनसि इतोऽपि बहवः प्रश्नाः सन्ति।


िजासा  बािलका अनारका के मन महमेशा जाननेकी इा होती है। अतः वह बत पूछती रहती है। उसके ोंको सुनकर सबका िदमाग चकरा जाता है। सुबह उठकर उसनेमहसूस िकया िक उसका मन स नहींहै। मन को स करनेहेतुवह घूमनेके िलए घर सेबाहर िनकल गई। घूमते समय उसनेदेखा िक राेसजेए ह। वह सोचती है- यह सजावट िकसके िलए है? उसनेयाद िकया िक आज तो मंी आएँगे। वेयहाँ िकसिलए आ रहेहइस िवषय पर उसकी िजासा ारंभ ई। घर मआकर अपनेिपता सेबोली- ''िपताजी! मंी िकसिलए आ रहेह?'' िपताजी बोले- ''पुी! नदी के ऊपर नया पुल बनाया है, उसके उद्घाटन के िलए ही मंी आ रहेह। अनारका नेदोबारा पूछा- ''िपताजी! ा मंी नेपुल को बनाया है?'' िपता नेकहा- ''नहींपुी! पुल का िनमाण तो मजदूरोंनेिकया है।'' िफर अनारका का था- ''यिद मज़दूरोंनेपुल का िनमाण िकया, तब मंी िकसिलए आ रहेह।'' िपताजी बोले- वेहमारेदेश के मंी ह। िपताजी!  पुल के िनमाण हेतुपर कहाँलेलाए जातेह? ा वेमी ारा िदए जातेह। िपता नेउदासीन भाव सेउर िदया- ''अनारका! लोग परोंको पहाड़ोंसेलेकर आतेह।'' ''िपताजी! तो ा इसके िलए मंी धन देतेह? उनके  पास धन कहाँसेआता है?'' इन ोंको सुनकर िपताजी बोले- ''अरे! जा सरकार के िलए धन देती है।'' चिकत होकर अनारका नेिफर पूछा- ''िपताजी! मज़दूर पवतोंसेपर लातेह। वेही पुल का िनमाण करतेह। जा सरकार के िलए धन  देती है।  िफर भी पुल के उद्घाटन के िलए मंी िकसिलए आ रहेह?'' िपताजी नेकहा- ''मनेपहलेही कहा था िक वह ही देश के मंी ह। बत करती हो। चलो तैयार होकर िवालय जाओ।'' अब भी अनारका के मन मअनेक ह

शब्दार्थाः


महती- बड़ीgreat
जिज्ञासा - जानने की इच्छाcuriosity
अन्वभवत्- अनुभव कियाfelt
मनोविनोदाय- मन प्रसन्न करने के लिएfor recreation
चिन्तयति- सोचती है thinks
अस्मरत् - याद कियाremembered
सेतुः - पुलbridge
उदतरत्(उत्+अतरत्)- उत्तर दिया answered
प्रस्तराणि- पत्थरstones
सर्वकाराय- सरकार के लिए for the government
उद्घाटनार्थम् - उद्घाटन के लिएfor the inauguration
निर्मान्ति - निर्माण करते हैं/बनाते हैंconstruct
ददति - देते हैं give
Captureexe
1. उच्चारणं कुरुत-
मन्त्री निर्माणम् भ्रात्रा
कर्मकराः जिज्ञासा पित्रे
भ्रातृणाम उद्घाटनार्थम्पितृभ्याम्
नेतरि अपृच्छत्चिन्तयति
2. अधोलिखितानां प्रश्नानां उत्तराणि लिखत-
(क) कस्याः महती जिज्ञासा वर्तते?
(ख) मन्त्री किमर्थम् आगच्छति?
(ग) सेतोः निर्माणं के अकुर्वन्?
(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति।
(ङ) के सर्वकाराय धनं प्रयच्छन्ति?


Answer:

(क) अनारिकायाः महती जिज्ञासा वर्तते।
(ख) मन्त्री नद्याः उपरि निर्मितः नवीनः सेतोः उद्घाटनाय आगच्छति।
(ग) सेतोः निर्माणं कर्मकराः अकुर्वन्।
(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।

(ङ) प्रजाः सर्वकाराय धनं प्रयच्छन्ति।
3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति।
(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।

Answer:

(क) कस्या: प्रश्नै: सर्वेषां बुद्धि: चक्रवत भ्रमति?
(ख) मन्त्री सेतो: कस्मै आगच्छति?
(ग) के सेतो: निर्माणम् कुर्वन्ति?
(घ) कुत: प्रस्तराणि आनीय सेतो: निर्माणं भवति?

(ङ) जना: कस्मै देशस्य विकासार्थं धनं ददति?
4. उदाहरणानुसारं रूपाणि लिखत-
  
विभक्तिःएकवचनम् द्विवचनम्बहुवचनम्
प्रथमापिता
..........
पितरौ
 भ्रातरौ
पितरः (पितृ)
.......... (भ्रातृ)
द्वितीयादातारम्
..........
दातारौ
धातारौ
 दातृन् (दातृ)........ (धातृ)
तृतीयाधात्रा
........
........
कर्तृभ्याम्
 धातृभिः (धातृ)
........ (कर्तृ)
चतुर्थी नेत्रे
विधात्रे
 नेतृभ्याम्
..........
नेतृभ्यः (नेतृ)
 ...... (विधातृ)
पञ्चमीकर्तुः
..........
 कर्तृभ्याम्
..........
कर्तृभ्यः (कर्तृ)
.......... हर्तृभ्यः (हर्तृ)
षष्ठी पितुः
..........
 पित्रोः
भ्रात्रोः
 पितृणाम् (पितृ)
 ................ (भ्रातृ)
सप्तमीसवितरि
अभिनेतरि
सवित्रोः
 .......... 
सवितृषु (सवितृ)
.... (अभिनेतृ)
सम्बोधनम् हे जामातः!
हे नप्तः!
हे जामातरौ!
..........
  हे जामातरः (जामातृ)
.......... (नप्तृ)




Answer:

उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पितापितरौपितरः (पितृ)
भ्राताभातरौभ्रातरः (भ्रातृ)
द्ववितीया
दातारम्दातारौदातृन्  (दातृ)
धातारम्धातरौधातृन् (धातृ)
तृतीया
धात्राधातृभ्याम्धातृभिः (धातृ)
कर्त्रा.कर्तृभ्याम्कर्तृभिः (कर्तृ)
चतुर्थी
नेत्रेनेतृभ्याम्नेतृभ्यः (नेतृ)
विधात्रेविधातृभ्याम्विधातृभ्यः (विधातृ)
पञ्चमी
कर्तुःकर्तृभ्याम्कर्तृभ्यः (कर्तृ)
हर्तृःहर्तृभ्याम्हर्तृभ्यः (हर्तृ)
षष्ठी
पितुःपित्रोःपितृणाम् (पितृ)
भ्रातृभ्रात्रोभ्रातृणाम् (भ्रातृ)
सप्तमी
सवितरिसवित्रोःसवितृषु (सवितृ)
अभिनेतरिअभिनेत्रोःअभिनेतृषु (अभिनेतृ)
सम्बोधनम्
हे जामातः!हे जामातरौ!हे जामातरः (जामातृ)
हे नप्तः!हे नप्तारौ!हे नप्तारः! (नप्तृ)
5. कोष्ठकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-
(क) अहं प्रातः .................. सह भ्रमणाय गच्छामि। (पित्रा/पितुः)
(ख) बाला आपणात् .................. फलानि आनयति। (भ्रातुः/भ्रात्रे)
(ग) कर्मकराः सेतोः निर्माणस्य .................. भवन्ति। (कर्तारम्/कर्त्तारः)
(घ) मम .................. तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)
(ङ) तव .................. कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

Answer:

कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-

(क) अहं प्रातः पित्रा सह भ्रमणाय गच्छामि (पित्रा/पितुः)
(ख) बाला आपणात् भ्रात्रे फलानि आनयति। (भ्रातुः/भ्रात्रे)
(ग) कर्मकराः सेतोः निर्माणस्य कर्त्तारः भवन्ति। (कर्तारम्/कर्त्तारः)
(घ) मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)
(ङ) तव भ्रातरौ कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)
6. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
धारयन्ति बालाः वसयानम् छत्रम् ते आरोहन्ति वर्षायाम्
.......................................................................................................
.......................................................................................................
.......................................................................................................
.......................................................................................................



Answer:

बाला वर्षायाम् छत्रं धारयन्ति।
ते वसयानम् आरोहन्ति।
ते छत्रम् धारयन्ति

वसयानस्य एकचालकअस्ति
7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रश्नाः = .........................................................
नवीनः = .........................................................
प्रातः = .........................................................
आगच्छति = ...................................................
प्रसन्नः = .........................................................


Answer:

(क) प्रश्ना: − ते प्रश्ना: पृच्छन्ति।
(ख) नवीन: − स: नवीन: पाठ पठति।
(ग) प्रात: − अहं प्रात: अध्ययनं करोमि।
(घ) आगच्छति − स: ग्रामात आगच्छति।

(ङ) प्रसन्न: − अहं प्रसन्नोऽस्मि।

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home