Class-7- chapter -15
उदिते सूर्ये धरणी विहसति ।
पक्षी कूजति कमलं विकसति ।।1।।
| |
नदति मन्दिरे उच्चैर्ढक्का ।
सरितः सलिले सेलति नौका ।।2।।
| |
पुष्पे पुष्पे नानारङ्गाः ।
तेषु डयन्ते चित्रपतङ्गाः ।।3।।
| |
वृक्षे वृक्षे नूतनपत्रम् ।
विविधैर्वर्णैर्विभाति चित्रम् ।।4।।
| |
धेनुः प्रातर्यच्छति दुग्धम् ।
शुद्धं स्वच्छं मधुरं स्निग्धम् ।।5।।
| |
गहने विपिने व्याघ्रो गर्जति ।
उच्चैस्तत्र च सिंहः नर्दति ।।6।।
| |
हरिणोऽयं खादति नवघासम् ।
सर्वत्र च पश्यति सविलासम् ।।7।।
| |
उष्ट्रः तुङ्गः मन्दं गच्छति ।
पृष्ठे प्रचुरं भारं निवहति ।।8।।
| |
घोटकराजः क्षिप्रं धावति ।
धावनसमये किमपि न खादति ।।9।।
| |
पश्यत भल्लुकमिमं करालम् ।
नृत्यति थथथै कुरु करतालम् ।।10।।
1. सूयके उगतेही, पृी हँसनेलगती है। पी चहचहातेह, कमल खलतेह। 2. मर मनगाड़ेबजतेह, नदी के पानी मनौका चलती है। 3. फूल खलेहरंग-िबरंगे। िततिलयाँउन पर हमंडराती। 4. वृ-वृ पर आए नए-नए पे। िविवध रंगोंसेसुशोिभत हैयह सुंदर िच। 5. गाय सुबह सवेरेशु, , मीठा और िचकना दूध दान करती है। 6. िहरण नई उगी ई नरम मुलायम खास खा रहा हैऔर सभी थान को सतापूवक देख रहा है। 7. घोड़ा ती गित सेदौड़ रहा है। दौड़तेसमय वह कुछ नहींखाता है। 8. इस भालूको देखो, जो बत भयानक है। वह हाथ ारा दी जानेवाली ताल पर थाथैया नाच करता है। |
-सम्पदानन्दमिश्रः
शब्दार्थाः
उदितेनदति उच्चैः ढक्का सेलति डयन्ते चित्रपतङ्गाः वर्णैः विभाति स्निग्धम् गहने विपिने नर्दति तुङ्गः निवहति क्षिप्रम् भल्लुकः करालम् करतालम् | -उगने पर, निकलने पर - आवाज/ध्वनि करता है - ऊँची आवाज में, जोर से- नगाड़ा - डगमगाती है, हिलती डुलती है - उड़ते हैं - तितलियाँ - रंगो से - सुशोभित होता है - मुलायम, चिकना- घने - जंगल में - दहाड़ता है - ऊँचा - ढोता है - जल्दी से, तेजी से- भालू - भयानक - ताली | on the rise rings loudlydrum shakes fly butterflieswith colours shines soft densein forestroars lofty, highcarries swiftly bear ferocious clapping |
1. गीतम् सस्वरं गायत।
2. एकपदेन उत्तरत-
(क) का विहसति?
(ख) किम् विकसति?
(ग) व्याघ्रः कुत्र गर्जति?
(घ) हरिणः किं खादति?
(ङ) मन्दं कः गच्छति?
3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) सलिले नौका सेलति।
(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ग) उष्ट्रः पृष्ठे भारं वहति।
(घ) धावनसमये अश्वः किमपि न खादति।
(ङ) सूर्ये उदिते धरणी विहसति।
4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
पृथिवी देवालये जले वने मृगः भयङ्करम्
धरणी ....................... विपिने .......................
करालम् ....................... हरिणः .......................
सलिले ....................... मन्दिरे .......................
5. विलोमपदानि मेलयत-
मन्दम् नूतनम्
नीचैः स्निग्धम्
कठोरः पर्याप्तम्
पुरातनम् उच्चैः
अपर्याप्तम् क्षिप्रम्
6. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत-
(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ङ) वने व्याघ्रः गर्जति।
(च) हरिणः नवघासम् न खादति।
7. अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) - चित्रपतङ्गाः
भल्लुकः (तृतीया-एकवचने) - ...................
उष्ट्रः (पञ्चमी-द्विवचने) - ...................
हरिणः (सप्तमी-बहुवचने) - ...................
व्याघ्रः (द्वितीया-एकवचने) - ...................
घोटकराजः (सम्बोधन-एकवचने) - ...................
8. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
खगाः विकसन्ति कमलानि उदेति क्रीडन्ति
डयन्ते सूर्यः चित्रपतङ्गाः कूजन्ति बालाः
......................................................................................................
......................................................................................................
......................................................................................................
......................................................................................................
......................................................................................................
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home